a

होली पर संस्कृत में निबंध । Essay on Holi in Sanskrit

 होली पर संस्कृत में निबंध ।

Essay on Holi in Sanskrit

holi par sanskrit mein nibandh


essay on holi in sanskrit,sanskrit essay on holi,holi par sanskrit mein nibandh,10 lines on holi in sanskrit,holi par nibandh sanskrit mein,5 lines on holi in sanskrit,essay on holi,sanskrit essay holi,holi par sanskrit mein anuched,how to write essay on holi,iessay on holi in sanskrit,best essay on holi in sanskrit,essay in sanskrit on holi,sanskrit essay,essay writing in sanskrit,10 lines on holi in hindi,holi essay in sanskrit

नमस्कार दोस्तों स्वागत है आपका हमारी वेब साइट Subhansh classes.com पर यदि आप गूगल पर संस्कृत पर निबंध सर्च कर रहे तो आप बिलकुल सही जगह पर आ गए हैं।

इस पोस्ट में आपको होली पर संस्कृत भाषा मे लंबे निबंध के साथ-साथ होली में छोटे संस्कृत निबंध जैसे होली पर संस्कृत में 10 वाक्य, होली में संस्कृत में 20 वाक्य का निबंध और होली में 5 लाइन संस्कृत भाषा में। ये संस्कृत भाषा में डीवी पर निबंध छोटी कक्षा के विद्यार्थियों के लिए तो उपयोगी साबित होंगे


छात्रों को निबन्ध लिखते समय छोटे-छोटे वाक्यों की रचना करनी चाहिए। सदा सरल भाषा का प्रयोग करना चाहिए।


निबन्ध को प्रायः तीन भागों में वर्गीकृत किया जाता है 1. भूमिका इसमें निबन्ध का साधारण परिचय दिया जाता है।


2. मुख्य भाग इसमें निबन्ध का प्रमुख विषय निहित होता है। 


3. उपसंहार इसमें निबन्ध का सार प्रस्तुत किया जाता है।


होली पर संस्कृत में निबंध । Essay on Holi in Sanskrit 


इस पोस्ट में आपको होली पर्व पर संस्कृत में निबंध मिलेगा। होली हिन्दुओं और भारत का एक प्रमुख त्योहार है, और भारत में बड़े ही हर्षोल्लास के साथ मनाया जाता है।


छात्रों को निबन्ध लिखते समय छोटे-छोटे वाक्यों की रचना करनी चाहिए। सदा सरल भाषा का प्रयोग करना चाहिए।


निबन्ध को प्रायः तीन भागों में वर्गीकृत किया जाता है 1. भूमिका इसमें निबन्ध का साधारण परिचय दिया जाता है।


2. मुख्य भाग इसमें निबन्ध का प्रमुख विषय निहित होता है। 


3. उपसंहार इसमें निबन्ध का सार प्रस्तुत किया जाता है।


In this post you will get essay in Sanskrit on Holi festival. which is a major festival of Hindus and India, and is celebrated with great enthusiasm in India.


In this post you will find long essay in Holi on Sanskrit as well as short Sanskrit essay on Holi like 10 sentences in Sanskrit on Holi, 20 sentence essay in Sanskrit in Holi and 5 line in Sanskrit language in Holi. These essays on Holi in Sanskrit language will prove useful for the students of small class and along with the essay on Holi in Sanskrit language will be useful for higher class students of English medium as well.


होली पर संस्कृत निबंध – Essay on Holi in Sanskrit


होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत् हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत ।


परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् । हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत ।


अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति जनाः उत्सवावसरे नृत्यन्ति गायन्ति च । आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति ।


10 lines on Holi in Sanskrit. होली पर संस्कृत में 10 वाक्य


होलिकोत्सव : अस्माकं देशे अनेका उत्सवा :

भवन्ति तेषु होलिकोत्सव : उत्शाहवधर्क : भवन्ति

। होलिका वासनाप्रतिमूर्ति : हिरन्येशिपो: भगिनी आसीत् अस्याम एवं रात्रौ तस्या : दाह भवन्ति । तस्य एवं प्रितये अस्लिल शब्यूतानि गितानी गियन्ते । छात्रकृश्ना – प्रतिपदाया एष : वत्संतोत्सव : भवति अस्मिन दिवस गृहे – गृहे शुष्कंली –, पूप पैसादिभोजन पाच्यते विविभ्रागम्यनी जलांनि जनेषु निक्षप्यन्ते क्रदमानी एपीआई केचन जना : क्षपन्ति । जना : सायनकाले भुविधम गीतं गायन्ते । जना :

सायंकाले भुविधम गीतं गायन्ति जना: गृहं "

गायन्ति जना : गृह, गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति।


Essay on Holi in Sanskrit for class 5, class 6, class 7, class 8


न होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । पुरा हिरण्यकशिपुः नाम राजा अभवत् । तस्य पुत्र प्रहलादः ईश्वरभक्तः अभवत् हिरण्यकशिपुः स्वपुत्रं मारयितुम् अयतत परन्तु प्रहलादः ईश्वर प्रसादेन सुरक्षितः आसीत् हिरण्यकशिपुः स्वभगिनीं होलिकां प्रहलादस्य वधस्यकृते न्ययोजयत् अग्नौ होलिका तु भस्मसात् अभवत् परं प्रहलादः सुरक्षित आसीत् । अन्ते च भगवान् नृसिंहः हिरण्यकशिपुम् अमारयत् होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति । जनाः उत्सवावसरे नृत्यन्ति गायन्ति च आबालवृद्धाः हास्यव्यंग्य संलापान् कुर्वन्ति । अतः इदं पर्व मानवानां कृते अद्वितीयम् उपहारमस्ति।


5 Sentences on Holi in Sanskrit. होली पर संस्कृत में 5 वाक्य


होलिकोत्सवः सर्वजनानां कृते प्रियः उत्सवः अस्ति । अयमुत्सवः भारतस्य प्रसिद्धः उत्सवः अस्ति । होलिका दहनमुदिश्य होलिकोत्सवः प्रारभत अयमुत्सवः फाल्गुनमासस्य पूर्णिमायां मन्यते । होलिकात्सवे जनाः परस्परं रंङ्गरञ्जितम जलं प्रक्षिपन्ति ।


1. होलिका (होली )


भारते बहवः उत्सवाः भवन्ति ।


 तेषु होलिका नाम प्रमुखः उत्सवः अस्ति । 


एषः फाल्गुनमासस्य शुक्लपक्षे पौर्णिमातिथौ भवति ।


 अस्मिन् दिने 'होलिका' अग्नौ दग्धा जाता।


 प्रहलादः ईश्वरस्य अनुग्रहेण सकुशलः अग्नेः बहिः आगतः ।


 जनः परस्परं वैरे विस्मृत्य परस्परं आलिंगनं कुर्वन्ति । 


जनाः परस्परं वर्णं (रंग) क्षिपन्ति ।


 बालकाः वर्णयुक्तं जलम् अपि क्षिपन्ति । 


जनाः मिष्ठान्नम् वितरन्ति ।




     [ होली पर संस्कृत में निबंध ]


1. होलिकोत्सव: अस्माकं देशे अनेका उत्सवारू भवन्ति।


2. तेषु होलिकोत्सवः उत्शाहवधकरू भवन्ति ।


3. होलिका वासनाप्रतिमूर्ति: हिरन्येशिपोः भगिनी आसीत्।


4. अस्याम एवं रात्रौ तस्याः दाह भवन्ति ।


5. तस्य एवं प्रितये अस्लिलशब्यूतानि गितानी गियन्ते । 6. छात्रकृश्ना दृ प्रतिपदाया एषः वत्संतोत्सवः भवति।


7. अस्मिन दिवस गृहेदृगृहे शुष्कंलीदृ, पूप पैसादिभोजन पाच्यते।


8. विविधागम्यनी जलांनि जनेषु निक्षप्यन्ते ।


9. क्रदमानी एपीआई केचन जनाः क्षपन्ति


10. जना: सायनकाले भुविधम गीतं गायन्ते ।


11. जना: सायंकाले भुविधम गीतं गायन्ति जनाः गृहं गायन्ति ।


12. जनाः गृह, गृह गत्वा अविरालेपनं कुर्वन्ति स्वागतं च प्राप्नुवन्ति ।



{ होली पर संस्कृत में निबंध ( 250 शब्दों में) }


होलिकोत्सव: भारतवर्षस्य सर्वजनानानं कृते प्रियः उत्सव:अस्ति। अयम उत्सव : फल्गुन शुक्ल पक्षस्य पुर्णिमायां तिथौ संघटते। अयमुत्सवः भारतवर्षस्य प्रसिद्धः उत्सव आस्ति। एतस्योत्स्वस्य सम्बन्धिनी एका सुप्रसिद्धा कथा प्रस्तूयतेडत्र हिरण्यकशिपोः भगिनी होलिकास्वभृआतू संतोषाय स्वकीयं भृतृजं प्रच्छादम अन्गके निधाय सगर्व वद्धौ प्रविष्टा, यत: वरदान प्रभावद् व्रद्दिः तां दगर्धु न पृभवतस्मि किंतु अद्य भगवतः कृपया होलिका भस्म्साज्जता । बालकः प्रहलादः ईश्वरस्य प्रसादेन पृतापेन च सुरक्षित: आसीत्।


बालकः प्रहलादः प्रदीप्ताड् रेषु क्रीडान् मोदमानमनसः तत्र आसीत्। हिरण्यकषिपु स्वपुत्रं प्रहलादं मरयितुम अनेकाएक षडयन्त्रम् अकुर्बन। दृढ़पृतिज्ञ प्रहलादः स्वकीये सत्यागृहे सफलोजातः। अंते च भगवान नृसिंह: हिरण्यकषिपुम् अभारयत। तदारभ्य होलिकदहनम् उदिश्य होलिकोत्सव प्रारभत। प्रह्लादस्य चरित्रेण एषा शिक्षा प्राप्ता भवति यद् निन्दन्तु नीतिनिपुणा, यदि वा स्तुवन्तु लक्ष्मीः समाविषतु गच्छतु वा यथेष्ठम् । अदैव वा मरणमस्तु युगान्तरे वा, न्ययातपथ: पृविचलंति पदं न धीराः ।।


नीतिनिपुणा: श्लाघन्ताम उत निन्दतू सम्पति प्राप्यताम अथवा नष्टा भवतु, अद्य मरणम् वा युगान्ते भवतु - किन्तु धीराः कदापि विचलिताः ना भवन्ति । कठिन सन्दर्भेपि न्यययं मार्ग न परित्यजंती


अस्मिन पर्वणि पुरा यगिकैयन्ज्ञा अनुश्ठीयते स्मा तटस्थाने साम्पृतं केवलं वृक्षलता-गुल्म-काण्ठानि हरितानि शुष्काणी वा इतस्ततः संहृत्य शुठकोपलैः सह दाहयन्ति जनाः एतत् तस्य सर्वथा विकृंत स्वरूपम। फाल्गुन शुक्ल पक्षस्य पूर्णिमायां तिथ होलिकादाहः कर्तव्य इति एस शास्त्रीयो विधीः । तदनु प्रतिपत्यिौ प्रात: रागक्रीडार्थाय बालिकाः युतान: वृद्धास्य स्ववयस्यैः सह आयन्ति, परस्परं स्नेहेन मिलन्ति होलिकारांग गायन्ति, क्रीडन्ती, कूर्दन्त, नृत्यन्ती, समुच्छलन्ति च।


मध्याहकालं यावद् इदं क्रीडा प्रचलति । तदनन्तरं स्नानादिकं विधायक पूर्वरागद्वेषादिकं नीचोच्च भावना: च परित्यज्य सर्वे परस्परं मिलन्त: सन्त: अबीरादिलेपनं मिष्ठान्न्दिकस्य अपि वितरणं परस्परं विदधति ।


स्पृश्याडस्पृश्यस्य, नीचोच्चभावनायाश्च समापनाय एवं अयमुत्सवः आविष्कृत इति मन्ये । साम्प्रतिके मुंडे एवा स्पृश्यास्पृश्य भावना राष्ट्रीय प्रगति परे बाधारूपेण पुरः पतति, इत्येव सामाजिकानां मतम् । तस्माद् अस्य गालियां प्रभृतिभिः कुकृत्यैः दुरूपयोगो न कर्तव्य: अयमुत्सवो जनरत्जनाय मनोत्जनाय च समुद्भूतम् इति सर्वसम्मतं मतम्।

holi par sanskrit mein nibandh,holi par nibandh,holi par nibandh hindi mein,holi par nibandh sanskrit mein,holi par nibandh in hindi,essay on holi in sanskrit,holi par sanskrit mein anuched,sanskrit essay on holi,holi par nibandh 10 line,holi par nibandh likhe sanskrit mein,holi nibandh,holi nibandh hindi mein,holi nibandh hindi,holi par sanskrit mein lekh,holi par sanskrit mein paanch vakya,sanskrit mein holi par lekh likhe,holi par nibandh english mein

ये भी पढ़ें 👉👉👇


ये भी देखे👉👉👉👉


यदि आपको हमारी पोस्ट पसन्द आई हो तो अपने दोस्तो को भी शेयर करें यदि आपको कुछ पूछना है तो कॉमेंट करके जरुर बताएं यदि आपने अभी तक हमारे यूट्यूब चैनल Subhansh classes को subscribe नही किया हो तो अभी जल्दी से subscribe krliajia 


Thanks 🙏🙏🙏🙏





Tags

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad