a

कक्षा 10वी हिन्दी संस्कृत खण्ड‘वाराणसी’गद्यांशों का सन्दर्भ सहित अनुवाद/वाराणसी अध्याय से बोर्ड परीक्षा में पूछे जाने वाले सभी प्रश्न उत्तर

 कक्षा 10वी हिन्दी संस्कृत खण्ड‘वाराणसी’गद्यांशों का सन्दर्भ सहित अनुवाद

वाराणसी अध्याय से बोर्ड परीक्षा में पूछे जाने वाले सभी प्रश्न उत्तर





एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थलम् अस्ति।,इयं नगरी विविधधर्माणां सङ्गमस्थली। महात्मा बुद्धः, तीर्थङ्करः पार्श्वनाथः, शङ्कराचार्यः, कबीरः, इयं नगरी विविधधर्माणां सङ्गमस्थली,महात्मा बुद्धः, तीर्थङ्करः पार्श्वनाथः शङ्कराचार्यः, कबीरः, वाराणसी नगरी कस्याः नद्याः कूले स्थिता,प्रश्न 1. वाराणसी नगरी कस्याः नद्याः कूले स्थिता?     अथवा    वाराणसी नगरी कुत्र स्थिता अस्ति?    उत्तर वाराणसी गङ्गायाः नद्याः कूले स्थिता अस्ति।   प्रश्न 2. कस्याः शोभाम् अवलोक्य वैदेशिका पर्यटका: वाराणसी बहुप्रशंसन्ति ?   अथवा    वैदेशिका पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणसीं प्रशंसन्ति ?    उत्तर गङ्गायाः घट्टानां शोभाम् अवलोक्य वैदेशिका: पर्यटका: वाराणसी बहुप्रशंसन्ति।   प्रश्न 3. वाराणस्यां गेहे-गेहे किं द्योतते?   उत्तर वाराणस्यां गेहे-गेहे विद्याया: दिव्यां ज्योतिः द्योतते।   प्रश्न 4. सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते?   उत्तर सम्पूर्णानन्द संस्कृत विश्वविद्यालय: वाराणस्यां नगर्यां विद्यते।   प्रश्न 5. वाराणस्यां कियंतः विश्वविद्यालयाः सन्ति ?   अथवा    वाराणस्यां कति विश्वविद्यालयः सन्ति ?    उत्तर वाराणस्यां त्रयः विश्वविद्यालयाः सन्ति।   प्रश्न 6. वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति?    उत्तर  वाराणसी संस्कृत भाषायाः केन्द्रस्थलम् अस्ति।    प्रश्न 7. दाराशिकोहेन उपनिषदाम् अनुवाद: कस्यां भाषायां कारितः ?   उत्तर दाराशिकोहेन उपनिषदाम् अनुवाद: फारसी भाषायां कारितः।   प्रश्न 8. वाराणसी नगरी केषां सङ्गमस्थली अस्ति?    अथवा    का नगरी विविधधर्माणां सङ्गमस्थली अस्ति?    उत्तर वाराणसी नगरी विविधधर्माणां सङ्गमस्थली अस्ति।   प्रश्न 9. वाराणसी किमर्थं प्रसिद्धा?   उत्तर वाराणसी विद्या दर्शन- साहित्य धर्म-कला-शिल्पार्थं प्रसिद्धा अस्ति।    प्रश्न 10. वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति?   उत्तर वाराणसी नगरी विद्याकलानां संस्कृतभाषायाः संस्कृतेश्च कृते लोके विश्रुता अस्ति।   प्रश्न 11. वाराणस्यां कानि वस्तूनि प्रसिद्धानि सन्ति ?   उत्तर वाराणस्यां कला-शिल्प, कौशेयशाटिका: प्रस्तरमूर्तय च प्रसिद्धानि सन्ति।   प्रश्न 12. कुत्र मरणं मंगलम् भवति?   उत्तर वाराणस्यां मरणं मंङ्गलम् भवति ।


नमस्कार मित्रों स्वागत है आपका हमारी वेबसाइटwww.Subhanshclasses.com में यदि आप गूगल पर सर्च कर रहे हैं कक्षा 10वी हिन्दी संस्कृत खण्ड‘वाराणसी’गद्यांशों का सन्दर्भ सहित अनुवाद तो आप बिल्कुल सही जगह पर आ गए हैं हम आपको आपके सभी टॉपिक पर लिखना शिखायेगे। यदि आप YouTube पर देखना चाहते हैं तो आप अपने यूट्यूब पर सर्च करे Subhansh classes वहा पर आपको हमारा चैनल मिल जायेगा, आप उसे जल्दी से subscribe कर लीजिए। हमारे यूट्यूब चैनल पर आपको पढाई से सम्बंधित सभी जानकारी दी जायेगी


गद्यांश 1


वाराणसी सुविख्याता प्राचीना नगरी। इयं विमलसलिलतरङ्गायाः गङ्गायाः कूले स्थिता। अस्याः घट्टानां वलयाकृतिः पङ्क्तिः धवलायां चन्द्रिकायां बहुराजते। अगणिताः पर्यटकाः सुदूरेभ्यः नित्यम् अत्र आयन्ति, अस्याः घट्टानाञ्च शोभां विलोक्य इमां बहुप्रशंसन्ति ।



सन्दर्भ – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक के संस्कृत खण्ड' में संकलित वाराणसी' नामक पाठ से लिया गया है। इस गद्यांश में वाराणसी नामक प्राचीन नगर के सौन्दर्य का वर्णन किया गया है। 



अनुवाद – वाराणसी बहुत प्रसिद्ध पुरानी नगरी है। यह स्वच्छ व पावन जल की लहरों वाली गंगा के किनारे पर स्थित है। इसके घाटों की घुमावदार आकार वाली कतारें उज्ज्वल चन्द्रमा की सफेद चाँदनी में बहुत सुन्दर लगती हैं। यहाँ प्रतिदिन दूर-दूर से अनेक पर्यटक आते हैं और इसके घाटों का सौन्दर्य देखकर इसकी अत्यधिक प्रशंसा करते हैं।


गद्यांश 2


वाराणस्यां प्राचीनकालादेव गेहे गेहे विद्यायाः दिव्यं ज्योतिः द्योतते। अधुनाऽपि अत्र संस्कृतवाग्धारा सततं प्रवहति, जनानां ज्ञानञ्च वर्द्धयति । अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः। न केवलं भारतीयाः, अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति निःशुल्कं च विद्यां गृहणन्ति । अत्र हिन्दूविश्वविद्यालयः, संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति, येषु नवीनानां प्राचीनानाञ्च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलति ।


अथवा

अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः। न केवलं भारतीयाः, अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति निःशुल्कं च विद्यां गृहणन्ति । अत्र हिन्दूविश्वविद्यालयः, संस्कृतविश्वविद्यालयः, काशीविद्यापीठम् इत्येते त्रयः विश्वविद्यालयाः सन्ति येषु नवीनानां प्राचीनानञ्च ज्ञानविज्ञानविषयाणाम् अध्ययनं प्रचलति ।


अथवा


वाराणस्यां प्राचीनकालादेव गेहे-गेहे विद्यायाः दिव्यं ज्योतिः द्योतते । अधुनाऽपि अत्र संस्कृतवाग्धारा सततं प्रवहति, जनानां ज्ञानञ्च वर्द्धयति। अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः। न केवलं भारतीयाः, अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति निःशुल्कं च विद्यां गृहणन्ति ।


अथवा



अधुनाऽपि अत्र संस्कृतवाग्धारा सततं प्रवहति, जनानां ज्ञानञ्च वर्द्धयति। अत्र अनेके आचार्याः मूर्धन्याः विद्वांसः वैदिकवाङ्मयस्य अध्ययने अध्यापने च इदानीं निरताः। न केवलं भारतीयाः अपितु वैदेशिकाः गीर्वाणवाण्याः अध्ययनाय अत्र आगच्छन्ति निःशुल्कं च विद्यां गृहणन्ति। 



सन्दर्भ – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक के संस्कृत खण्ड' में संकलित वाराणसी' नामक पाठ से लिया गया है। इस गद्यांश में वाराणसी नामक प्राचीन नगर के सौन्दर्य का वर्णन किया गया है। 


इस अंश में वाराणसी में स्थित ज्ञान के केन्द्र रूपी विभिन्न विश्वविद्यालयों का वर्णन किया गया है।


अनुवाद वाराणसी में प्राचीनकाल से ही घर-घर में विद्या की अलौकिक ज्योति प्रकाशित है। आज भी यहाँ संस्कृत वाणी की धारा लगातार (निरन्तर) प्रवाहित हो रही है और लोगों का ज्ञान बढ़ा रही है। इस समय भी यहाँ अनेक आचार्य, उच्चकोटि के विद्वान्, वैदिक साहित्य के अध्ययन अध्यापन में लगे हुए हैं।


केवल भारतीय ही नहीं, बल्कि विदेशी भी देववाणी संस्कृत के अध्ययन के लिए यहाँ आते हैं और निःशुल्क विद्या प्राप्त करते हैं। यहाँ हिन्दू विश्वविद्यालय, संस्कृत विश्वविद्यालय और काशी विद्यापीठ-ये तीन विश्वविद्यालय हैं, जिनमें ज्ञान-विज्ञान के नए-पुराने विषयों का अध्ययन चलता रहता है।


गद्यांश 3


एषा नगरी भारतीयसंस्कृतेः संस्कृतभाषायाश्च केन्द्रस्थलम् अस्ति। इत एव संस्कृतवाङ्मयस्य संस्कृतेश्च आलोकः सर्वत्र प्रसृतः। मुगलयुवराजः दाराशिकोहः अत्रागत्य भारतीय-दर्शन-शास्त्राणाम् अध्ययनम् अकरोत्। स तेषां ज्ञानेन तथा प्रभावितः अभवत्, यत् तेन उपनिषदाम् अनुवादः फारसीभाषायां कारितः। 


सन्दर्भ – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक के संस्कृत खण्ड' में संकलित वाराणसी' नामक पाठ से लिया गया है। इस गद्यांश में वाराणसी नामक प्राचीन नगर के सौन्दर्य का वर्णन किया गया है।



इस अंश में वाराणसी के प्राचीन गौरव एवं महत्ता पर प्रकाश डाला गया है।


अनुवाद यह नगरी भारतीय संस्कृति और संस्कृत भाषा का केन्द्रस्थल है। यहीं से संस्कृत साहित्य और संस्कृति का प्रकाश चारों ओर फैला है। मुगल युवराज दाराशिकोह ने यहीं आकर भारतीय दर्शनशास्त्रों का अध्ययन किया था। वह उनके ज्ञान से इतना प्रभावित हुआ कि उसने उपनिषदों का अनुवाद फारसी भाषा में करवाया।


गद्यांश 4


इयं नगरी विविधधर्माणां सङ्गमस्थली। महात्मा बुद्धः, तीर्थङ्करः पार्श्वनाथः, शङ्कराचार्यः, कबीरः, गोस्वामी तुलसीदासः अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्। न केवलं दर्शने, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता। अत्रत्याः कौशेयशाटिकाः देशे-देशे सर्वत्र स्पृह्यन्ते। अत्रत्याः प्रस्तरमूर्तयः प्रथिताः । इयं निजां प्राचीनपरम्पराम् इदानीमपि परिपालयति-तथैव गीयते कविभिः


मरणं मङ्गलं यत्र विभूतिश्च विभूषणम्। कौपीनं यत्र कौशेयं सा काशी केन मीयते ॥


                     अथवा



 मरणं मङ्गलं यत्र विभूतिश्च विभूषणम्। कौपीनं यत्र कौशेयं सा काशी केन मीयते।।




अथवा


इयं नगरी विविधधर्माणां सङ्गमस्थली। महात्मा बुद्धः, तीर्थङ्करः पार्श्वनाथः, शङ्कराचार्यः, कबीरः, गोस्वामी तुलसीदासः अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्। न केवलं दर्शन, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता । अत्रत्याः कौशेयशाटिकाः देशे-देशे सर्वत्र स्पृह्यन्ते।



अथवा


महात्मा बुद्धः, तीर्थङ्करः पार्श्वनाथः शङ्कराचार्यः, कबीरः, गोस्वामी तुलसीदासः अन्ये च बहवः महात्मानः अत्रागत्य स्वीयान् विचारान् प्रासारयन्। न केवलं दर्शन, साहित्ये, धर्मे, अपितु कलाक्षेत्रेऽपि इयं नगरी विविधानां कलानां, शिल्पानाञ्च कृते लोके विश्रुता। 



सन्दर्भ – प्रस्तुत गद्यांश हमारी पाठ्यपुस्तक के संस्कृत खण्ड' में संकलित वाराणसी' नामक पाठ से लिया गया है। इस गद्यांश में वाराणसी नामक प्राचीन नगर के सौन्दर्य का वर्णन किया गया है।




इस अंश में वाराणसी की विशासिद्धि के कारणों पर प्रकाश डाला गया है। 



अनुवाद यह नगरी (अर्थात काशी) अनेक धर्मों की संगमस्थली (मिलन स्थल) है। महात्मा बुद्ध, तीर्थकर पार्श्वनाथ, शंकराचार्य, कबीर, गोस्वामी तुलसीदास तथा अन्य बहुत-से महात्माओं ने यहाँ आकर अपने विचारों का प्रसार किया, केवल दर्शन, साहित्य और धर्म में ही नहीं, अपितु कला के क्षेत्र में भी यह नगरी तरह तरह की कलाओं और शिल्पों के लिए विश्वभर में प्रसिद्ध है।


यहाँ की रेशमी साड़ियाँ देश-देश में हर जगह पसन्द की जाती हैं। यहाँ की पत्थर की मूर्तियाँ प्रसिद्ध हैं। यह अपनी प्राचीन परम्परा का इस समय भी पालन कर रही है। इसलिए कवियों के द्वारा गाया गया है


श्लोक "जहाँ मरना कल्याणकारी हैं, जहाँ भस्म ही आभूषण (गहना) है और जहाँ लंगोट ही रेशमी वस्त्र है, वह काशी किसके द्वारा मापी जा सकती है?" अर्थात् काशी अतुलनीय है। इसकी तुलना किसी से भी नहीं की जा सकती है।


प्रश्न  उत्तर



प्रश्न 1. वाराणसी नगरी कस्याः नद्याः कूले स्थिता?


  अथवा 


वाराणसी नगरी कुत्र स्थिता अस्ति?



उत्तर वाराणसी गङ्गायाः नद्याः कूले स्थिता अस्ति।


प्रश्न 2. कस्याः शोभाम् अवलोक्य वैदेशिका पर्यटका: वाराणसी बहुप्रशंसन्ति ?


अथवा 


वैदेशिका पर्यटकाः कस्याः शोभाम् अवलोक्य वाराणसीं प्रशंसन्ति ?



उत्तर गङ्गायाः घट्टानां शोभाम् अवलोक्य वैदेशिका: पर्यटका: वाराणसी बहुप्रशंसन्ति।


प्रश्न 3. वाराणस्यां गेहे-गेहे किं द्योतते?


उत्तर वाराणस्यां गेहे-गेहे विद्याया: दिव्यां ज्योतिः द्योतते।


प्रश्न 4. सम्पूर्णानन्द संस्कृत विश्वविद्यालयः कस्यां नगर्यां विद्यते?


उत्तर सम्पूर्णानन्द संस्कृत विश्वविद्यालय: वाराणस्यां नगर्यां विद्यते।


प्रश्न 5. वाराणस्यां कियंतः विश्वविद्यालयाः सन्ति ?


अथवा


 वाराणस्यां कति विश्वविद्यालयः सन्ति ?


 उत्तर वाराणस्यां त्रयः विश्वविद्यालयाः सन्ति।


प्रश्न 6. वाराणसी कस्याः भाषायाः केन्द्रम् अस्ति?



उत्तर  वाराणसी संस्कृत भाषायाः केन्द्रस्थलम् अस्ति। 


प्रश्न 7. दाराशिकोहेन उपनिषदाम् अनुवाद: कस्यां भाषायां कारितः ?


उत्तर दाराशिकोहेन उपनिषदाम् अनुवाद: फारसी भाषायां कारितः।


प्रश्न 8. वाराणसी नगरी केषां सङ्गमस्थली अस्ति?


 अथवा


 का नगरी विविधधर्माणां सङ्गमस्थली अस्ति


उत्तर वाराणसी नगरी विविधधर्माणां सङ्गमस्थली अस्ति।


प्रश्न 9. वाराणसी किमर्थं प्रसिद्धा?


उत्तर वाराणसी विद्या दर्शन- साहित्य धर्म-कला-शिल्पार्थं प्रसिद्धा अस्ति।



प्रश्न 10. वाराणसी नगरी केषां कृते लोके विश्रुता अस्ति?


उत्तर वाराणसी नगरी विद्याकलानां संस्कृतभाषायाः संस्कृतेश्च कृते लोके विश्रुता अस्ति।


प्रश्न 11. वाराणस्यां कानि वस्तूनि प्रसिद्धानि सन्ति ?


उत्तर वाराणस्यां कला-शिल्प, कौशेयशाटिका: प्रस्तरमूर्तय च प्रसिद्धानि सन्ति।


प्रश्न 12. कुत्र मरणं मंगलम् भवति?


उत्तर वाराणस्यां मरणं मंङ्गलम् भवति ।



देखे👉👉👉👉

👉छात्र और अनुशासन पर निबंध


ये भी देखें 👉👉भी👉👉

👉व्यायाम और स्वास्थ पर निबंध


ये भी देखे 👉👉👉👉

👉वन महोत्सव पर निबंध


ये भी देखे 👉👉👉👉

👉जनसंख्या वृद्धि पर निबंध


👉👉👉

👉essay on lockdown samasya aur samadhan


👉👉👉

👉एकल खाते को ज्वाइंट खाते में बलवाने हेतू


👉👉👉

👉application for issuing new bank passbook




ये भी देखे👉👉👉👉

👉छात्र और अनुशासन पर निबंध


ये भी देखें 👉👉👉👉

👉व्यायाम और स्वास्थ पर निबंध


ये भी देखे 👉👉👉👉

👉वन महोत्सव पर निबंध


ये भी देखे 👉👉👉👉

👉जनसंख्या वृद्धि पर निबंध


👉👉👉

👉essay on lockdown samasya aur samadhan


👉👉👉

👉एकल खाते को ज्वाइंट खाते में बलवाने हेतू


👉👉👉

👉application for issuing new bank passbook










👉👉👉👉essay on my mother



यदि आपको हमारी पोस्ट पसन्द आई हो तो अपने दोस्तो को भी शेयर करें यदि आपको कुछ पूछना है तो कॉमेंट करके जरुर बताएं यदि आपने अभी तक हमारे यूट्यूब चैनल Subhansh classes को subscribe नही किया हो तो अभी जल्दी से subscribe krliajia 



एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad